Original

ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः ।अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ ४ ॥

Segmented

ददृशुः ते ततः कृष्णाम् सूत-पुत्राः समागताः अदूराद् अनवद्य-अङ्गीम् स्तम्भम् आलिङ्ग्य तिष्ठतीम्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सूत सूत pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
अदूराद् अदूर pos=a,g=n,c=5,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
तिष्ठतीम् स्था pos=va,g=f,c=2,n=s,f=part