Original

तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः ।विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ ३० ॥

Segmented

तद् दृष्ट्वा महद् आश्चर्यम् नरा नार्यः च संगताः विस्मयम् परमम् गत्वा न ऊचुः किंचन भारत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
नरा नर pos=n,g=m,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s