Original

एवं ते निहता राजञ्शतं पञ्च च कीचकाः ।स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥ २९ ॥

Segmented

एवम् ते निहता राजञ् शतम् पञ्च च कीचकाः स च सेनापतिः पूर्वम् इति एतत् सूत-षट्शतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शतम् शत pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i
कीचकाः कीचक pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सूत सूत pos=n,comp=y
षट्शतम् षट्शत pos=n,g=n,c=1,n=s