Original

पञ्चाधिकं शतं तच्च निहतं तत्र भारत ।महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ २८ ॥

Segmented

पञ्च-अधिकम् शतम् तत् च निहतम् तत्र भारत महा-वनम् इव छिन्नम् शिश्ये विगलित-द्रुमम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s
इव इव pos=i
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
शिश्ये शी pos=v,p=3,n=s,l=lit
विगलित विगल् pos=va,comp=y,f=part
द्रुमम् द्रुम pos=n,g=n,c=1,n=s