Original

एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् ।प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ।अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥ २७ ॥

Segmented

एवम् ते भीरु वध्यन्ते ये त्वाम् क्लिश्यन्ति अनागसम् प्रैहि त्वम् नगरम् कृष्णे न भयम् विद्यते तव अन्येन अहम् गमिष्यामि विराटस्य महानसम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
भीरु भीरु pos=a,g=n,c=2,n=s
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्लिश्यन्ति क्लिश् pos=v,p=3,n=p,l=lat
अनागसम् अनागस् pos=a,g=f,c=2,n=s
प्रैहि प्रे pos=v,p=2,n=s,l=lot
त्वम् त्व pos=n,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
विराटस्य विराट pos=n,g=m,c=6,n=s
महानसम् महानस pos=n,g=n,c=2,n=s