Original

तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते ।उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ।अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥ २६ ॥

Segmented

तत आश्वासयत् कृष्णाम् प्रविमुच्य विशाम् पते उवाच च महा-बाहुः पाञ्चालीम् तत्र द्रौपदीम् अश्रु-पूर्ण-मुखीम् दीनाम् दुर्धर्षः स वृकोदरः

Analysis

Word Lemma Parse
तत ततस् pos=i
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
प्रविमुच्य प्रविमुच् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखीम् मुख pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s