Original

द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव ।शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥ २५ ॥

Segmented

द्रु तान् तु सम्प्रेक्ष्य स वज्री दानवान् इव शतम् पञ्च-अधिकम् भीमः प्राहिणोद् यम-सादनम्

Analysis

Word Lemma Parse
द्रु द्रु pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i
शतम् शत pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s