Original

ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् ।विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥ २४ ॥

Segmented

ते तु दृष्ट्वा तम् आविद्धम् भीमसेनेन पादपम् विमुच्य द्रौपदीम् तत्र प्राद्रवत् नगरम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आविद्धम् आव्यध् pos=va,g=m,c=2,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पादपम् पादप pos=n,g=m,c=2,n=s
विमुच्य विमुच् pos=vi
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i