Original

तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा ।दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ।परस्परमथोचुस्ते विषादभयकम्पिताः ॥ २२ ॥

Segmented

तम् अन्तकम् इव आयान्तम् गन्धर्वम् प्रेक्ष्य ते तदा दिधक्ः तदा ज्येष्ठम् भ्रातरम् हि उपकीचकाः परस्परम् अथ ऊचुः ते विषाद-भय-कम्पिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
दिधक्ः दिधक्ष् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
हि हि pos=i
उपकीचकाः उपकीचक pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
विषाद विषाद pos=n,comp=y
भय भय pos=n,comp=y
कम्पिताः कम्प् pos=va,g=m,c=1,n=p,f=part