Original

तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥ २१ ॥

Segmented

तम् सिंहम् इव संक्रुद्धम् दृष्ट्वा गन्धर्वम् आगतम् वित्रेसुः सर्वतः सूता विषाद-भय-कम्पिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
सर्वतः सर्वतस् pos=i
सूता सूत pos=n,g=m,c=1,n=p
विषाद विषाद pos=n,comp=y
भय भय pos=n,comp=y
कम्पिताः कम्प् pos=va,g=m,c=1,n=p,f=part