Original

ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते ॥ २० ॥

Segmented

ऊरू-वेगेन तस्य अथ न्यग्रोध-अश्वत्थ-किंशुकाः भूमौ निपतिता वृक्षाः संघशस् तत्र शेरते

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
न्यग्रोध न्यग्रोध pos=n,comp=y
अश्वत्थ अश्वत्थ pos=n,comp=y
किंशुकाः किंशुक pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतिता निपत् pos=va,g=m,c=1,n=p,f=part
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
संघशस् संघशस् pos=i
तत्र तत्र pos=i
शेरते शी pos=v,p=3,n=p,l=lat