Original

सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् ॥ २ ॥

Segmented

सर्वे संहृषित-रोमन् संत्रस्ताः प्रेक्ष्य कीचकम् तथा सर्व-अङ्ग-संभुग्नम् कूर्मम् स्थल इव उद्धृतम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
संहृषित संहृष् pos=va,comp=y,f=part
रोमन् रोमन् pos=n,g=m,c=1,n=p
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
कीचकम् कीचक pos=n,g=m,c=2,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
संभुग्नम् संभुज् pos=va,g=m,c=2,n=s,f=part
कूर्मम् कूर्म pos=n,g=m,c=2,n=s
स्थल स्थल pos=n,g=n,c=7,n=s
इव इव pos=i
उद्धृतम् उद्धृ pos=va,g=m,c=2,n=s,f=part