Original

स तं वृक्षं दशव्यामं सस्कन्धविटपं बली ।प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥ १९ ॥

Segmented

स तम् वृक्षम् दश-व्यामम् स स्कन्ध-विटपम् बली प्रगृह्य अभ्यद्रवत् सूतान् दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
दश दशन् pos=n,comp=y
व्यामम् व्याम pos=n,g=m,c=2,n=s
pos=i
स्कन्ध स्कन्ध pos=n,comp=y
विटपम् विटप pos=n,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सूतान् सूत pos=n,g=m,c=2,n=p
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s