Original

स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् ।श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ १८ ॥

Segmented

स भीमसेनः प्राकाराद् आरुज्य तरसा द्रुमम् श्मशान-अभिमुखः प्रायाद् यत्र ते कीचका गताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्राकाराद् प्राकार pos=n,g=m,c=5,n=s
आरुज्य आरुज् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
श्मशान श्मशान pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
कीचका कीचक pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part