Original

वैशंपायन उवाच ।इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ।अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ १७ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा स महा-बाहुः विजजृम्भे जिघांसया ततः स व्यायतम् कृत्वा वेषम् विपरिवर्त्य च अद्वारेण अभ्यवस्कन्द्य निर्जगाम बहिस् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विजजृम्भे विजृम्भ् pos=v,p=3,n=s,l=lit
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
व्यायतम् व्यायम् pos=va,g=m,c=2,n=s,f=part
कृत्वा कृ pos=vi
वेषम् वेष pos=n,g=m,c=2,n=s
विपरिवर्त्य विपरिवर्तय् pos=vi
pos=i
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
अभ्यवस्कन्द्य अभ्यवस्कन्द् pos=vi
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
बहिस् बहिस् pos=i
तदा तदा pos=i