Original

भीमसेन उवाच ।अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् ।तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥ १६ ॥

Segmented

भीमसेन उवाच अहम् शृणोमि ते वाचम् त्वया सैरन्ध्रि भाषिताम् तस्मात् ते सूतपुत्रेभ्यो न भयम् भीरु विद्यते

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
भाषिताम् भाष् pos=va,g=f,c=2,n=s,f=part
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=4,n=s
सूतपुत्रेभ्यो सूतपुत्र pos=n,g=m,c=5,n=p
pos=i
भयम् भय pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat