Original

रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ।ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ १४ ॥

Segmented

रथ-घोषः च बलवान् गन्धर्वाणाम् यशस्विनाम् ते मे वाचम् विजानन्तु सूतपुत्रा नयन्ति माम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
विजानन्तु विज्ञा pos=v,p=3,n=p,l=lot
सूतपुत्रा सूतपुत्र pos=n,g=m,c=1,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s