Original

येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥ १३ ॥

Segmented

येषाम् ज्या-तल-निर्घोषः विस्फूर्जितम् इव अशनि व्यश्रूयत महा-युद्धे भीम-घोषः तरस्विन्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
विस्फूर्जितम् विस्फूर्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
व्यश्रूयत विश्रु pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
तरस्विन् तरस्विन् pos=a,g=m,c=6,n=p