Original

द्रौपद्युवाच ।जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ १२ ॥

Segmented

द्रौपदी उवाच जयो जयन्तो विजयो जयत्सेनो जयद्बलः ते मे वाचम् विजानन्तु सूतपुत्रा नयन्ति माम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जयो जय pos=n,g=m,c=1,n=s
जयन्तो जयन्त pos=n,g=m,c=1,n=s
विजयो विजय pos=n,g=m,c=1,n=s
जयत्सेनो जयत्सेन pos=n,g=m,c=1,n=s
जयद्बलः जयद्बल pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
विजानन्तु विज्ञा pos=v,p=3,n=p,l=lot
सूतपुत्रा सूतपुत्र pos=n,g=m,c=1,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s