Original

ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता ।प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ ११ ॥

Segmented

ह्रियमाणा तु सा राजन् सूतपुत्रैः अनिन्दिता प्राक्रोशत् नाथम् इच्छन्ती कृष्णा नाथवती सती

Analysis

Word Lemma Parse
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=3,n=p
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
प्राक्रोशत् प्रक्रुश् pos=v,p=3,n=s,l=lan
नाथम् नाथ pos=n,g=m,c=2,n=s
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
नाथवती नाथवत् pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part