Original

ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् ।जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥ १० ॥

Segmented

ततस् तु ताम् समारोप्य निबध्य च सुमध्यमाम् जग्मुः उद्यम्य ते सर्वे श्मशानम् अभितस् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
समारोप्य समारोपय् pos=vi
निबध्य निबन्ध् pos=vi
pos=i
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
उद्यम्य उद्यम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
श्मशानम् श्मशान pos=n,g=n,c=2,n=s
अभितस् अभितस् pos=i
तदा तदा pos=i