Original

वैशंपायन उवाच ।तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः ।रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन् काले समागम्य सर्वे तत्र अस्य बान्धवाः रुरुदुः कीचकम् दृष्ट्वा परिवार्य समन्ततः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
समागम्य समागम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
कीचकम् कीचक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i