Original

प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते ।अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥ ९ ॥

Segmented

प्रवादेन हि मत्स्यानाम् राजा नाम्ना अयम् उच्यते अहम् एव हि मत्स्यानाम् राजा वै वाहिनीपतिः

Analysis

Word Lemma Parse
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
हि हि pos=i
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
वै वै pos=i
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s