Original

सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् ।न चैवालभथास्त्राणमभिपन्ना बलीयसा ॥ ८ ॥

Segmented

सभायाम् पश्यतो राज्ञः पातयित्वा पदा अहनम् न च एव अलभथाः त्राणम् अभिपन्ना बलीयसा

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
पातयित्वा पातय् pos=vi
पदा पद् pos=n,g=m,c=3,n=s
अहनम् हन् pos=v,p=1,n=s,l=lan
pos=i
pos=i
एव एव pos=i
अलभथाः लभ् pos=v,p=2,n=s,l=lan
त्राणम् त्राण pos=n,g=n,c=2,n=s
अभिपन्ना अभिपद् pos=va,g=f,c=1,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s