Original

तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः ।गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ ७ ॥

Segmented

तस्याम् रात्र्याम् व्यतीतायाम् प्रातः उत्थाय कीचकः गत्वा राज-कुलाय एव द्रौपदीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
कीचकः कीचक pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
राज राजन् pos=n,comp=y
कुलाय कुल pos=n,g=n,c=4,n=s
एव एव pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan