Original

क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा ।इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥ ६७ ॥

Segmented

क्व अस्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरः तथा इति स्म तम् परीक्षन्ते गन्धर्वेण हतम् तदा

Analysis

Word Lemma Parse
क्व क्व pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
क्व क्व pos=i
चरणौ चरण pos=n,g=m,c=1,n=d
क्व क्व pos=i
पाणी पाणि pos=n,g=m,c=1,n=d
क्व क्व pos=i
शिरः शिरस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
परीक्षन्ते परीक्ष् pos=v,p=3,n=p,l=lat
गन्धर्वेण गन्धर्व pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i