Original

ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् ।गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ ६६ ॥

Segmented

ततो गत्वा अथ तद् वेश्म कीचकम् विनिपातितम् गतासुम् ददृशुः भूमौ रुधिरेण समुक्षितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s
विनिपातितम् विनिपातय् pos=va,g=m,c=2,n=s,f=part
गतासुम् गतासु pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=m,c=2,n=s,f=part