Original

तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥ ६५ ॥

Segmented

तत् श्रुत्वा भाषितम् तस्या नर्तन-आगार-रक्षिणः सहसा एव समाजग्मुः आदाय उल्काः सहस्रशः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भाषितम् भाषित pos=n,g=n,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
नर्तन नर्तन pos=n,comp=y
आगार आगार pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
सहसा सहसा pos=i
एव एव pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
आदाय आदा pos=vi
उल्काः उल्का pos=n,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i