Original

कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम ।परस्त्रीकामसंमत्तः समागच्छत पश्यत ॥ ६४ ॥

Segmented

कीचको ऽयम् हतः शेते गन्धर्वैः पतिभिः मम पर-स्त्री-काम-संमत्तः समागच्छत पश्यत

Analysis

Word Lemma Parse
कीचको कीचक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
पतिभिः पति pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
पर पर pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
काम काम pos=n,comp=y
संमत्तः सम्मद् pos=va,g=m,c=1,n=s,f=part
समागच्छत समागम् pos=v,p=3,n=s,l=lan
पश्यत पश् pos=v,p=2,n=p,l=lot