Original

वैशंपायन उवाच ।तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ॥ ६ ॥

Segmented

वैशंपायन उवाच तथा तौ कथयित्वा तु बाष्पम् उत्सृज्य दुःखितौ रात्रि-शेषम् तद् अति उग्रम् धारयामासतुः हृदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तौ तद् pos=n,g=m,c=1,n=d
कथयित्वा कथय् pos=vi
तु तु pos=i
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दुःखितौ दुःखित pos=a,g=m,c=1,n=d
रात्रि रात्रि pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
धारयामासतुः धारय् pos=v,p=3,n=d,l=lit
हृदा हृद् pos=n,g=n,c=3,n=s