Original

तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः ।काये प्रवेशयामास पशोरिव पिनाकधृक् ॥ ५९ ॥

Segmented

तस्य पादौ च पाणी च शिरो ग्रीवाम् च सर्वशः काये प्रवेशयामास पशोः इव पिनाकधृक्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
पाणी पाणि pos=n,g=m,c=2,n=d
pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i
काये काय pos=n,g=m,c=7,n=s
प्रवेशयामास प्रवेशय् pos=v,p=3,n=s,l=lit
पशोः पशु pos=n,g=m,c=6,n=s
इव इव pos=i
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s