Original

गृहीत्वा कीचकं भीमो विरुराव महाबलः ।शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ॥ ५८ ॥

Segmented

गृहीत्वा कीचकम् भीमो विरुराव महा-बलः शार्दूलः पिशित-आकाङ्क्षी गृहीत्वा इव महा-मृगम्

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
कीचकम् कीचक pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
विरुराव विरु pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
इव इव pos=i
महा महत् pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s