Original

क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः ।जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥ ५७ ॥

Segmented

क्रोध-आविष्टः विनिःश्वस्य पुनः च एनम् वृकोदरः जग्राह जयताम् श्रेष्ठः केशेषु एव तदा भृशम्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
विनिःश्वस्य विनिःश्वस् pos=vi
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
केशेषु केश pos=n,g=m,c=7,n=p
एव एव pos=i
तदा तदा pos=i
भृशम् भृशम् pos=i