Original

मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् ।बलादहीयत तदा सूतो भीमबलार्दितः ॥ ५५ ॥

Segmented

मुहूर्तम् तु स तम् वेगम् सहित्वा भुवि दुःसहम् बलाद् अहीयत तदा सूतो भीम-बल-अर्दितः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
सहित्वा सह् pos=vi
भुवि भू pos=n,g=f,c=7,n=s
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
अहीयत हा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सूतो सूत pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
बल बल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part