Original

तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली ।कीचको रोषसंतप्तः पदान्न चलितः पदम् ॥ ५४ ॥

Segmented

तलाभ्याम् तु स भीमेन वक्षसि अभिहतः बली कीचको रोष-संतप्तः पदात् न चलितः पदम्

Analysis

Word Lemma Parse
तलाभ्याम् तल pos=n,g=m,c=3,n=d
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
कीचको कीचक pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
पदात् पद pos=n,g=n,c=5,n=s
pos=i
चलितः चल् pos=va,g=m,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=2,n=s