Original

ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः ।बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् ॥ ५३ ॥

Segmented

ततस् तत् भवन-श्रेष्ठम् प्राकम्पत मुहुः मुहुः बलवत् च अपि संक्रुद्धौ अन्योन्यम् तौ अगर्जताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
भवन भवन pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
बलवत् बलवत् pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
अगर्जताम् गर्ज् pos=v,p=3,n=d,l=lan