Original

स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ ।निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥ ५२ ॥

Segmented

स्पर्धया च बल-उन्मत्तौ तौ उभौ सूत-पाण्डवौ निशीथे पर्यकर्षेताम् बलिनौ निशि निर्जने

Analysis

Word Lemma Parse
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
pos=i
बल बल pos=n,comp=y
उन्मत्तौ उन्मद् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सूत सूत pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
निशीथे निशीथ pos=n,g=m,c=7,n=s
पर्यकर्षेताम् परिकृष् pos=v,p=3,n=d,l=lan
बलिनौ बलिन् pos=a,g=m,c=1,n=d
निशि निश् pos=n,g=f,c=7,n=s
निर्जने निर्जन pos=n,g=n,c=7,n=s