Original

पातितो भुवि भीमस्तु कीचकेन बलीयसा ।उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ ५१ ॥

Segmented

पातितो भुवि भीमः तु कीचकेन बलीयसा उत्पपात अथ वेगेन दण्ड-आहतः इव उरगः

Analysis

Word Lemma Parse
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
कीचकेन कीचक pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
दण्ड दण्ड pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s