Original

ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् ।कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ॥ ५० ॥

Segmented

ईषद् आगलितम् च अपि क्रोधात् चल-पदम् स्थितम् कीचको बलवान् भीमम् जानुभ्याम् आक्षिपद् भुवि

Analysis

Word Lemma Parse
ईषद् ईषत् pos=i
आगलितम् आगल् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
चल चल pos=a,comp=y
पदम् पद pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
कीचको कीचक pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
आक्षिपद् आक्षिप् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s