Original

यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् ।कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ॥ ५ ॥

Segmented

यथा च त्वाम् न पश्येयुः कुर्वाणाम् तेन संविदम् कुर्याः तथा त्वम् कल्याणि यथा संनिहितो भवेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
पश्येयुः पश् pos=v,p=3,n=p,l=vidhilin
कुर्वाणाम् कृ pos=va,g=f,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
संविदम् संविद् pos=n,g=f,c=2,n=s
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
यथा यथा pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin