Original

बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ॥ ४९ ॥

Segmented

बाहु-युद्धम् तयोः आसीत् क्रुद्धयोः नर-सिंहयोः वसन्ते वाशिता-हेतोः बलवत्-गजयोः इव

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
वसन्ते वसन्त pos=n,g=m,c=7,n=s
वाशिता वाशिता pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
बलवत् बलवत् pos=a,comp=y
गजयोः गज pos=n,g=m,c=6,n=d
इव इव pos=i