Original

भीमसेन उवाच ।दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि ।ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ ४६ ॥

Segmented

भीमसेन उवाच दिष्ट्या त्वम् दर्शनीयो ऽसि दिष्ट्या आत्मानम् प्रशंससि ईदृशः तु त्वया स्पर्शः स्पृष्ट-पूर्वः न कर्हिचित्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दर्शनीयो दर्शनीय pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
ईदृशः ईदृश pos=a,g=m,c=1,n=s
तु तु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
स्पृष्ट स्पृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
pos=i
कर्हिचित् कर्हिचित् pos=i