Original

नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥ ४५ ॥

Segmented

न अकस्मात् माम् प्रशंसन्ति सदा गृह-गताः स्त्रियः सु वासाः दर्शनीयः च न अन्यः ऽस्ति त्वादृशः पुमान्

Analysis

Word Lemma Parse
pos=i
अकस्मात् अकस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
गृह गृह pos=n,comp=y
गताः गम् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सु सु pos=i
वासाः वासस् pos=n,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
त्वादृशः त्वादृश pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s