Original

प्रापितं ते मया वित्तं बहुरूपमनन्तकम् ।तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ॥ ४४ ॥

Segmented

प्रापितम् ते मया वित्तम् बहु-रूपम् अनन्तकम् तत् सर्वम् त्वाम् समुद्दिश्य सहसा समुपागतः

Analysis

Word Lemma Parse
प्रापितम् प्रापय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
मया मद् pos=n,g=,c=3,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
सहसा सहसा pos=i
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part