Original

उपसंगम्य चैवैनं कीचकः काममोहितः ।हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ ४३ ॥

Segmented

उपसंगम्य च एव एनम् कीचकः काम-मोहितः हर्ष-उन्मथित-चित्त-आत्मा स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
उपसंगम्य उपसंगम् pos=vi
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कीचकः कीचक pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
हर्ष हर्ष pos=n,comp=y
उन्मथित उन्मथ् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan