Original

शयानं शयने तत्र मृत्युं सूतः परामृशत् ।जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥ ४२ ॥

Segmented

शयानम् शयने तत्र मृत्युम् सूतः परामृशत् जाज्वल्यमानम् कोपेन कृष्णा-धर्षण-जेन ह

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
सूतः सूत pos=n,g=m,c=1,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
जाज्वल्यमानम् जाज्वल् pos=va,g=m,c=2,n=s,f=part
कोपेन कोप pos=n,g=m,c=3,n=s
कृष्णा कृष्णा pos=n,comp=y
धर्षण धर्षण pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
pos=i