Original

पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् ।एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ॥ ४१ ॥

Segmented

पूर्व-आगतम् ततस् तत्र भीमम् अप्रतिम-ओजसम् एकान्तम् आस्थितम् च एनम् आससाद सु दुर्मतिः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
तत्र तत्र pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
एकान्तम् एकान्त pos=a,g=m,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s