Original

मन्यमानः स संकेतमागारं प्राविशच्च तम् ।प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥ ४० ॥

Segmented

मन्यमानः स संकेतम् आगारम् प्राविशत् च तम् प्रविश्य च स तद् वेश्म तमसा संवृतम् महत्

Analysis

Word Lemma Parse
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
संकेतम् संकेत pos=n,g=m,c=2,n=s
आगारम् आगार pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s