Original

तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ ४ ॥

Segmented

तत्र अस्ति शयनम् भीरु दृढ-अङ्गम् सु प्रतिष्ठितम् तत्र अस्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शयनम् शयन pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
दृढ दृढ pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
सु सु pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
पूर्वप्रेतान् पूर्वप्रेत pos=n,g=m,c=2,n=p
पितामहान् पितामह pos=n,g=m,c=2,n=p