Original

कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत् ।तां वेलां नर्तनागारे पाञ्चालीसंगमाशया ॥ ३९ ॥

Segmented

कीचकः च अपि अलंकृत्य यथाकामम् उपाव्रजत् ताम् वेलाम् नर्तन-आगारे पाञ्चाली-संगम-आशया

Analysis

Word Lemma Parse
कीचकः कीचक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अलंकृत्य अलंकृ pos=vi
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
उपाव्रजत् उपव्रज् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
नर्तन नर्तन pos=n,comp=y
आगारे आगार pos=n,g=n,c=7,n=s
पाञ्चाली पाञ्चाली pos=n,comp=y
संगम संगम pos=n,comp=y
आशया आशा pos=n,g=f,c=3,n=s